Singular | Dual | Plural | |
Nominativo |
नवती
navatī |
नवत्यौ
navatyau |
नवत्यः
navatyaḥ |
Vocativo |
नवति
navati |
नवत्यौ
navatyau |
नवत्यः
navatyaḥ |
Acusativo |
नवतीम्
navatīm |
नवत्यौ
navatyau |
नवतीः
navatīḥ |
Instrumental |
नवत्या
navatyā |
नवतीभ्याम्
navatībhyām |
नवतीभिः
navatībhiḥ |
Dativo |
नवत्यै
navatyai |
नवतीभ्याम्
navatībhyām |
नवतीभ्यः
navatībhyaḥ |
Ablativo |
नवत्याः
navatyāḥ |
नवतीभ्याम्
navatībhyām |
नवतीभ्यः
navatībhyaḥ |
Genitivo |
नवत्याः
navatyāḥ |
नवत्योः
navatyoḥ |
नवतीनाम्
navatīnām |
Locativo |
नवत्याम्
navatyām |
नवत्योः
navatyoḥ |
नवतीषु
navatīṣu |