| Singular | Dual | Plural |
Nominativo |
अन्धीकृतात्मा
andhīkṛtātmā
|
अन्धीकृतात्मानौ
andhīkṛtātmānau
|
अन्धीकृतात्मानः
andhīkṛtātmānaḥ
|
Vocativo |
अन्धीकृतात्मन्
andhīkṛtātman
|
अन्धीकृतात्मानौ
andhīkṛtātmānau
|
अन्धीकृतात्मानः
andhīkṛtātmānaḥ
|
Acusativo |
अन्धीकृतात्मानम्
andhīkṛtātmānam
|
अन्धीकृतात्मानौ
andhīkṛtātmānau
|
अन्धीकृतात्मनः
andhīkṛtātmanaḥ
|
Instrumental |
अन्धीकृतात्मना
andhīkṛtātmanā
|
अन्धीकृतात्मभ्याम्
andhīkṛtātmabhyām
|
अन्धीकृतात्मभिः
andhīkṛtātmabhiḥ
|
Dativo |
अन्धीकृतात्मने
andhīkṛtātmane
|
अन्धीकृतात्मभ्याम्
andhīkṛtātmabhyām
|
अन्धीकृतात्मभ्यः
andhīkṛtātmabhyaḥ
|
Ablativo |
अन्धीकृतात्मनः
andhīkṛtātmanaḥ
|
अन्धीकृतात्मभ्याम्
andhīkṛtātmabhyām
|
अन्धीकृतात्मभ्यः
andhīkṛtātmabhyaḥ
|
Genitivo |
अन्धीकृतात्मनः
andhīkṛtātmanaḥ
|
अन्धीकृतात्मनोः
andhīkṛtātmanoḥ
|
अन्धीकृतात्मनाम्
andhīkṛtātmanām
|
Locativo |
अन्धीकृतात्मनि
andhīkṛtātmani
|
अन्धीकृतात्मनोः
andhīkṛtātmanoḥ
|
अन्धीकृतात्मसु
andhīkṛtātmasu
|