| Singular | Dual | Plural |
Nominativo |
अन्धकासुहृत्
andhakāsuhṛt
|
अन्धकासुहृदौ
andhakāsuhṛdau
|
अन्धकासुहृदः
andhakāsuhṛdaḥ
|
Vocativo |
अन्धकासुहृत्
andhakāsuhṛt
|
अन्धकासुहृदौ
andhakāsuhṛdau
|
अन्धकासुहृदः
andhakāsuhṛdaḥ
|
Acusativo |
अन्धकासुहृदम्
andhakāsuhṛdam
|
अन्धकासुहृदौ
andhakāsuhṛdau
|
अन्धकासुहृदः
andhakāsuhṛdaḥ
|
Instrumental |
अन्धकासुहृदा
andhakāsuhṛdā
|
अन्धकासुहृद्भ्याम्
andhakāsuhṛdbhyām
|
अन्धकासुहृद्भिः
andhakāsuhṛdbhiḥ
|
Dativo |
अन्धकासुहृदे
andhakāsuhṛde
|
अन्धकासुहृद्भ्याम्
andhakāsuhṛdbhyām
|
अन्धकासुहृद्भ्यः
andhakāsuhṛdbhyaḥ
|
Ablativo |
अन्धकासुहृदः
andhakāsuhṛdaḥ
|
अन्धकासुहृद्भ्याम्
andhakāsuhṛdbhyām
|
अन्धकासुहृद्भ्यः
andhakāsuhṛdbhyaḥ
|
Genitivo |
अन्धकासुहृदः
andhakāsuhṛdaḥ
|
अन्धकासुहृदोः
andhakāsuhṛdoḥ
|
अन्धकासुहृदाम्
andhakāsuhṛdām
|
Locativo |
अन्धकासुहृदि
andhakāsuhṛdi
|
अन्धकासुहृदोः
andhakāsuhṛdoḥ
|
अन्धकासुहृत्सु
andhakāsuhṛtsu
|