| Singular | Dual | Plural |
Nominativo |
अन्नावृत्
annāvṛt
|
अन्नावृधी
annāvṛdhī
|
अन्नावृन्धि
annāvṛndhi
|
Vocativo |
अन्नावृत्
annāvṛt
|
अन्नावृधी
annāvṛdhī
|
अन्नावृन्धि
annāvṛndhi
|
Acusativo |
अन्नावृत्
annāvṛt
|
अन्नावृधी
annāvṛdhī
|
अन्नावृन्धि
annāvṛndhi
|
Instrumental |
अन्नावृधा
annāvṛdhā
|
अन्नावृद्भ्याम्
annāvṛdbhyām
|
अन्नावृद्भिः
annāvṛdbhiḥ
|
Dativo |
अन्नावृधे
annāvṛdhe
|
अन्नावृद्भ्याम्
annāvṛdbhyām
|
अन्नावृद्भ्यः
annāvṛdbhyaḥ
|
Ablativo |
अन्नावृधः
annāvṛdhaḥ
|
अन्नावृद्भ्याम्
annāvṛdbhyām
|
अन्नावृद्भ्यः
annāvṛdbhyaḥ
|
Genitivo |
अन्नावृधः
annāvṛdhaḥ
|
अन्नावृधोः
annāvṛdhoḥ
|
अन्नावृधाम्
annāvṛdhām
|
Locativo |
अन्नावृधि
annāvṛdhi
|
अन्नावृधोः
annāvṛdhoḥ
|
अन्नावृत्सु
annāvṛtsu
|