| Singular | Dual | Plural |
Nominativo |
अन्यादृक्षी
anyādṛkṣī
|
अन्यादृक्ष्यौ
anyādṛkṣyau
|
अन्यादृक्ष्यः
anyādṛkṣyaḥ
|
Vocativo |
अन्यादृक्षि
anyādṛkṣi
|
अन्यादृक्ष्यौ
anyādṛkṣyau
|
अन्यादृक्ष्यः
anyādṛkṣyaḥ
|
Acusativo |
अन्यादृक्षीम्
anyādṛkṣīm
|
अन्यादृक्ष्यौ
anyādṛkṣyau
|
अन्यादृक्षीः
anyādṛkṣīḥ
|
Instrumental |
अन्यादृक्ष्या
anyādṛkṣyā
|
अन्यादृक्षीभ्याम्
anyādṛkṣībhyām
|
अन्यादृक्षीभिः
anyādṛkṣībhiḥ
|
Dativo |
अन्यादृक्ष्यै
anyādṛkṣyai
|
अन्यादृक्षीभ्याम्
anyādṛkṣībhyām
|
अन्यादृक्षीभ्यः
anyādṛkṣībhyaḥ
|
Ablativo |
अन्यादृक्ष्याः
anyādṛkṣyāḥ
|
अन्यादृक्षीभ्याम्
anyādṛkṣībhyām
|
अन्यादृक्षीभ्यः
anyādṛkṣībhyaḥ
|
Genitivo |
अन्यादृक्ष्याः
anyādṛkṣyāḥ
|
अन्यादृक्ष्योः
anyādṛkṣyoḥ
|
अन्यादृक्षीणाम्
anyādṛkṣīṇām
|
Locativo |
अन्यादृक्ष्याम्
anyādṛkṣyām
|
अन्यादृक्ष्योः
anyādṛkṣyoḥ
|
अन्यादृक्षीषु
anyādṛkṣīṣu
|