Singular | Dual | Plural | |
Nominativo |
नियन्ता
niyantā |
नियन्तारौ
niyantārau |
नियन्तारः
niyantāraḥ |
Vocativo |
नियन्तः
niyantaḥ |
नियन्तारौ
niyantārau |
नियन्तारः
niyantāraḥ |
Acusativo |
नियन्तारम्
niyantāram |
नियन्तारौ
niyantārau |
नियन्तॄन्
niyantṝn |
Instrumental |
नियन्त्रा
niyantrā |
नियन्तृभ्याम्
niyantṛbhyām |
नियन्तृभिः
niyantṛbhiḥ |
Dativo |
नियन्त्रे
niyantre |
नियन्तृभ्याम्
niyantṛbhyām |
नियन्तृभ्यः
niyantṛbhyaḥ |
Ablativo |
नियन्तुः
niyantuḥ |
नियन्तृभ्याम्
niyantṛbhyām |
नियन्तृभ्यः
niyantṛbhyaḥ |
Genitivo |
नियन्तुः
niyantuḥ |
नियन्त्रोः
niyantroḥ |
नियन्तॄणाम्
niyantṝṇām |
Locativo |
नियन्तरि
niyantari |
नियन्त्रोः
niyantroḥ |
नियन्तृषु
niyantṛṣu |