Singular | Dual | Plural | |
Nominativo |
अन्यतस्त्यजायि
anyatastyajāyi |
अन्यतस्त्यजायिनी
anyatastyajāyinī |
अन्यतस्त्यजायीनि
anyatastyajāyīni |
Vocativo |
अन्यतस्त्यजायि
anyatastyajāyi अन्यतस्त्यजायिन् anyatastyajāyin |
अन्यतस्त्यजायिनी
anyatastyajāyinī |
अन्यतस्त्यजायीनि
anyatastyajāyīni |
Acusativo |
अन्यतस्त्यजायि
anyatastyajāyi |
अन्यतस्त्यजायिनी
anyatastyajāyinī |
अन्यतस्त्यजायीनि
anyatastyajāyīni |
Instrumental |
अन्यतस्त्यजायिना
anyatastyajāyinā |
अन्यतस्त्यजायिभ्याम्
anyatastyajāyibhyām |
अन्यतस्त्यजायिभिः
anyatastyajāyibhiḥ |
Dativo |
अन्यतस्त्यजायिने
anyatastyajāyine |
अन्यतस्त्यजायिभ्याम्
anyatastyajāyibhyām |
अन्यतस्त्यजायिभ्यः
anyatastyajāyibhyaḥ |
Ablativo |
अन्यतस्त्यजायिनः
anyatastyajāyinaḥ |
अन्यतस्त्यजायिभ्याम्
anyatastyajāyibhyām |
अन्यतस्त्यजायिभ्यः
anyatastyajāyibhyaḥ |
Genitivo |
अन्यतस्त्यजायिनः
anyatastyajāyinaḥ |
अन्यतस्त्यजायिनोः
anyatastyajāyinoḥ |
अन्यतस्त्यजायिनाम्
anyatastyajāyinām |
Locativo |
अन्यतस्त्यजायिनि
anyatastyajāyini |
अन्यतस्त्यजायिनोः
anyatastyajāyinoḥ |
अन्यतस्त्यजायिषु
anyatastyajāyiṣu |