| Singular | Dual | Plural |
Nominativo |
अन्वयवान्
anvayavān
|
अन्वयवन्तौ
anvayavantau
|
अन्वयवन्तः
anvayavantaḥ
|
Vocativo |
अन्वयवन्
anvayavan
|
अन्वयवन्तौ
anvayavantau
|
अन्वयवन्तः
anvayavantaḥ
|
Acusativo |
अन्वयवन्तम्
anvayavantam
|
अन्वयवन्तौ
anvayavantau
|
अन्वयवतः
anvayavataḥ
|
Instrumental |
अन्वयवता
anvayavatā
|
अन्वयवद्भ्याम्
anvayavadbhyām
|
अन्वयवद्भिः
anvayavadbhiḥ
|
Dativo |
अन्वयवते
anvayavate
|
अन्वयवद्भ्याम्
anvayavadbhyām
|
अन्वयवद्भ्यः
anvayavadbhyaḥ
|
Ablativo |
अन्वयवतः
anvayavataḥ
|
अन्वयवद्भ्याम्
anvayavadbhyām
|
अन्वयवद्भ्यः
anvayavadbhyaḥ
|
Genitivo |
अन्वयवतः
anvayavataḥ
|
अन्वयवतोः
anvayavatoḥ
|
अन्वयवताम्
anvayavatām
|
Locativo |
अन्वयवति
anvayavati
|
अन्वयवतोः
anvayavatoḥ
|
अन्वयवत्सु
anvayavatsu
|