Singular | Dual | Plural | |
Nominativo |
अन्ववसायि
anvavasāyi |
अन्ववसायिनी
anvavasāyinī |
अन्ववसायीनि
anvavasāyīni |
Vocativo |
अन्ववसायि
anvavasāyi अन्ववसायिन् anvavasāyin |
अन्ववसायिनी
anvavasāyinī |
अन्ववसायीनि
anvavasāyīni |
Acusativo |
अन्ववसायि
anvavasāyi |
अन्ववसायिनी
anvavasāyinī |
अन्ववसायीनि
anvavasāyīni |
Instrumental |
अन्ववसायिना
anvavasāyinā |
अन्ववसायिभ्याम्
anvavasāyibhyām |
अन्ववसायिभिः
anvavasāyibhiḥ |
Dativo |
अन्ववसायिने
anvavasāyine |
अन्ववसायिभ्याम्
anvavasāyibhyām |
अन्ववसायिभ्यः
anvavasāyibhyaḥ |
Ablativo |
अन्ववसायिनः
anvavasāyinaḥ |
अन्ववसायिभ्याम्
anvavasāyibhyām |
अन्ववसायिभ्यः
anvavasāyibhyaḥ |
Genitivo |
अन्ववसायिनः
anvavasāyinaḥ |
अन्ववसायिनोः
anvavasāyinoḥ |
अन्ववसायिनाम्
anvavasāyinām |
Locativo |
अन्ववसायिनि
anvavasāyini |
अन्ववसायिनोः
anvavasāyinoḥ |
अन्ववसायिषु
anvavasāyiṣu |