Herramientas de sánscrito

Declinación del sánscrito


Declinación de नृषद्वन् nṛṣadvan, m.

Referencia(s) (en inglés): Müller p. 87, §192 - .
SingularDualPlural
Nominativo नृषद्वा nṛṣadvā
नृषद्वानौ nṛṣadvānau
नृषद्वानः nṛṣadvānaḥ
Vocativo नृषद्वन् nṛṣadvan
नृषद्वानौ nṛṣadvānau
नृषद्वानः nṛṣadvānaḥ
Acusativo नृषद्वानम् nṛṣadvānam
नृषद्वानौ nṛṣadvānau
नृषद्वनः nṛṣadvanaḥ
Instrumental नृषद्वना nṛṣadvanā
नृषद्वभ्याम् nṛṣadvabhyām
नृषद्वभिः nṛṣadvabhiḥ
Dativo नृषद्वने nṛṣadvane
नृषद्वभ्याम् nṛṣadvabhyām
नृषद्वभ्यः nṛṣadvabhyaḥ
Ablativo नृषद्वनः nṛṣadvanaḥ
नृषद्वभ्याम् nṛṣadvabhyām
नृषद्वभ्यः nṛṣadvabhyaḥ
Genitivo नृषद्वनः nṛṣadvanaḥ
नृषद्वनोः nṛṣadvanoḥ
नृषद्वनाम् nṛṣadvanām
Locativo नृषद्वनि nṛṣadvani
नृषदनि nṛṣadani
नृषद्वनोः nṛṣadvanoḥ
नृषद्वसु nṛṣadvasu