Singular | Dual | Plural | |
Nominativo |
न्रस्थिमालि
nrasthimāli |
न्रस्थिमालिनी
nrasthimālinī |
न्रस्थिमालीनि
nrasthimālīni |
Vocativo |
न्रस्थिमालि
nrasthimāli न्रस्थिमालिन् nrasthimālin |
न्रस्थिमालिनी
nrasthimālinī |
न्रस्थिमालीनि
nrasthimālīni |
Acusativo |
न्रस्थिमालि
nrasthimāli |
न्रस्थिमालिनी
nrasthimālinī |
न्रस्थिमालीनि
nrasthimālīni |
Instrumental |
न्रस्थिमालिना
nrasthimālinā |
न्रस्थिमालिभ्याम्
nrasthimālibhyām |
न्रस्थिमालिभिः
nrasthimālibhiḥ |
Dativo |
न्रस्थिमालिने
nrasthimāline |
न्रस्थिमालिभ्याम्
nrasthimālibhyām |
न्रस्थिमालिभ्यः
nrasthimālibhyaḥ |
Ablativo |
न्रस्थिमालिनः
nrasthimālinaḥ |
न्रस्थिमालिभ्याम्
nrasthimālibhyām |
न्रस्थिमालिभ्यः
nrasthimālibhyaḥ |
Genitivo |
न्रस्थिमालिनः
nrasthimālinaḥ |
न्रस्थिमालिनोः
nrasthimālinoḥ |
न्रस्थिमालिनाम्
nrasthimālinām |
Locativo |
न्रस्थिमालिनि
nrasthimālini |
न्रस्थिमालिनोः
nrasthimālinoḥ |
न्रस्थिमालिषु
nrasthimāliṣu |