Singular | Dual | Plural | |
Nominativo |
नृपवेश्म
nṛpaveśma |
नृपवेश्मनी
nṛpaveśmanī |
नृपवेश्मानि
nṛpaveśmāni |
Vocativo |
नृपवेश्म
nṛpaveśma नृपवेश्मन् nṛpaveśman |
नृपवेश्मनी
nṛpaveśmanī |
नृपवेश्मानि
nṛpaveśmāni |
Acusativo |
नृपवेश्म
nṛpaveśma |
नृपवेश्मनी
nṛpaveśmanī |
नृपवेश्मानि
nṛpaveśmāni |
Instrumental |
नृपवेश्मना
nṛpaveśmanā |
नृपवेश्मभ्याम्
nṛpaveśmabhyām |
नृपवेश्मभिः
nṛpaveśmabhiḥ |
Dativo |
नृपवेश्मने
nṛpaveśmane |
नृपवेश्मभ्याम्
nṛpaveśmabhyām |
नृपवेश्मभ्यः
nṛpaveśmabhyaḥ |
Ablativo |
नृपवेश्मनः
nṛpaveśmanaḥ |
नृपवेश्मभ्याम्
nṛpaveśmabhyām |
नृपवेश्मभ्यः
nṛpaveśmabhyaḥ |
Genitivo |
नृपवेश्मनः
nṛpaveśmanaḥ |
नृपवेश्मनोः
nṛpaveśmanoḥ |
नृपवेश्मनाम्
nṛpaveśmanām |
Locativo |
नृपवेश्मनि
nṛpaveśmani |
नृपवेश्मनोः
nṛpaveśmanoḥ |
नृपवेश्मसु
nṛpaveśmasu |