Singular | Dual | Plural | |
Nominativo |
नैविदी
naividī |
नैविद्यौ
naividyau |
नैविद्यः
naividyaḥ |
Vocativo |
नैविदि
naividi |
नैविद्यौ
naividyau |
नैविद्यः
naividyaḥ |
Acusativo |
नैविदीम्
naividīm |
नैविद्यौ
naividyau |
नैविदीः
naividīḥ |
Instrumental |
नैविद्या
naividyā |
नैविदीभ्याम्
naividībhyām |
नैविदीभिः
naividībhiḥ |
Dativo |
नैविद्यै
naividyai |
नैविदीभ्याम्
naividībhyām |
नैविदीभ्यः
naividībhyaḥ |
Ablativo |
नैविद्याः
naividyāḥ |
नैविदीभ्याम्
naividībhyām |
नैविदीभ्यः
naividībhyaḥ |
Genitivo |
नैविद्याः
naividyāḥ |
नैविद्योः
naividyoḥ |
नैविदीनाम्
naividīnām |
Locativo |
नैविद्याम्
naividyām |
नैविद्योः
naividyoḥ |
नैविदीषु
naividīṣu |