Singular | Dual | Plural | |
Nominativo |
नैषादी
naiṣādī |
नैषाद्यौ
naiṣādyau |
नैषाद्यः
naiṣādyaḥ |
Vocativo |
नैषादि
naiṣādi |
नैषाद्यौ
naiṣādyau |
नैषाद्यः
naiṣādyaḥ |
Acusativo |
नैषादीम्
naiṣādīm |
नैषाद्यौ
naiṣādyau |
नैषादीः
naiṣādīḥ |
Instrumental |
नैषाद्या
naiṣādyā |
नैषादीभ्याम्
naiṣādībhyām |
नैषादीभिः
naiṣādībhiḥ |
Dativo |
नैषाद्यै
naiṣādyai |
नैषादीभ्याम्
naiṣādībhyām |
नैषादीभ्यः
naiṣādībhyaḥ |
Ablativo |
नैषाद्याः
naiṣādyāḥ |
नैषादीभ्याम्
naiṣādībhyām |
नैषादीभ्यः
naiṣādībhyaḥ |
Genitivo |
नैषाद्याः
naiṣādyāḥ |
नैषाद्योः
naiṣādyoḥ |
नैषादीनाम्
naiṣādīnām |
Locativo |
नैषाद्याम्
naiṣādyām |
नैषाद्योः
naiṣādyoḥ |
नैषादीषु
naiṣādīṣu |