Singular | Dual | Plural | |
Nominativo |
नैपाली
naipālī |
नैपाल्यौ
naipālyau |
नैपाल्यः
naipālyaḥ |
Vocativo |
नैपालि
naipāli |
नैपाल्यौ
naipālyau |
नैपाल्यः
naipālyaḥ |
Acusativo |
नैपालीम्
naipālīm |
नैपाल्यौ
naipālyau |
नैपालीः
naipālīḥ |
Instrumental |
नैपाल्या
naipālyā |
नैपालीभ्याम्
naipālībhyām |
नैपालीभिः
naipālībhiḥ |
Dativo |
नैपाल्यै
naipālyai |
नैपालीभ्याम्
naipālībhyām |
नैपालीभ्यः
naipālībhyaḥ |
Ablativo |
नैपाल्याः
naipālyāḥ |
नैपालीभ्याम्
naipālībhyām |
नैपालीभ्यः
naipālībhyaḥ |
Genitivo |
नैपाल्याः
naipālyāḥ |
नैपाल्योः
naipālyoḥ |
नैपालीनाम्
naipālīnām |
Locativo |
नैपाल्याम्
naipālyām |
नैपाल्योः
naipālyoḥ |
नैपालीषु
naipālīṣu |