| Singular | Dual | Plural |
Nominativo |
पज्रहोषी
pajrahoṣī
|
पज्रहोषिणौ
pajrahoṣiṇau
|
पज्रहोषिणः
pajrahoṣiṇaḥ
|
Vocativo |
पज्रहोषिन्
pajrahoṣin
|
पज्रहोषिणौ
pajrahoṣiṇau
|
पज्रहोषिणः
pajrahoṣiṇaḥ
|
Acusativo |
पज्रहोषिणम्
pajrahoṣiṇam
|
पज्रहोषिणौ
pajrahoṣiṇau
|
पज्रहोषिणः
pajrahoṣiṇaḥ
|
Instrumental |
पज्रहोषिणा
pajrahoṣiṇā
|
पज्रहोषिभ्याम्
pajrahoṣibhyām
|
पज्रहोषिभिः
pajrahoṣibhiḥ
|
Dativo |
पज्रहोषिणे
pajrahoṣiṇe
|
पज्रहोषिभ्याम्
pajrahoṣibhyām
|
पज्रहोषिभ्यः
pajrahoṣibhyaḥ
|
Ablativo |
पज्रहोषिणः
pajrahoṣiṇaḥ
|
पज्रहोषिभ्याम्
pajrahoṣibhyām
|
पज्रहोषिभ्यः
pajrahoṣibhyaḥ
|
Genitivo |
पज्रहोषिणः
pajrahoṣiṇaḥ
|
पज्रहोषिणोः
pajrahoṣiṇoḥ
|
पज्रहोषिणम्
pajrahoṣiṇam
|
Locativo |
पज्रहोषिणि
pajrahoṣiṇi
|
पज्रहोषिणोः
pajrahoṣiṇoḥ
|
पज्रहोषिषु
pajrahoṣiṣu
|