| Singular | Dual | Plural |
Nominativo |
पञ्चगव्यापानवत्
pañcagavyāpānavat
|
पञ्चगव्यापानवती
pañcagavyāpānavatī
|
पञ्चगव्यापानवन्ति
pañcagavyāpānavanti
|
Vocativo |
पञ्चगव्यापानवत्
pañcagavyāpānavat
|
पञ्चगव्यापानवती
pañcagavyāpānavatī
|
पञ्चगव्यापानवन्ति
pañcagavyāpānavanti
|
Acusativo |
पञ्चगव्यापानवत्
pañcagavyāpānavat
|
पञ्चगव्यापानवती
pañcagavyāpānavatī
|
पञ्चगव्यापानवन्ति
pañcagavyāpānavanti
|
Instrumental |
पञ्चगव्यापानवता
pañcagavyāpānavatā
|
पञ्चगव्यापानवद्भ्याम्
pañcagavyāpānavadbhyām
|
पञ्चगव्यापानवद्भिः
pañcagavyāpānavadbhiḥ
|
Dativo |
पञ्चगव्यापानवते
pañcagavyāpānavate
|
पञ्चगव्यापानवद्भ्याम्
pañcagavyāpānavadbhyām
|
पञ्चगव्यापानवद्भ्यः
pañcagavyāpānavadbhyaḥ
|
Ablativo |
पञ्चगव्यापानवतः
pañcagavyāpānavataḥ
|
पञ्चगव्यापानवद्भ्याम्
pañcagavyāpānavadbhyām
|
पञ्चगव्यापानवद्भ्यः
pañcagavyāpānavadbhyaḥ
|
Genitivo |
पञ्चगव्यापानवतः
pañcagavyāpānavataḥ
|
पञ्चगव्यापानवतोः
pañcagavyāpānavatoḥ
|
पञ्चगव्यापानवताम्
pañcagavyāpānavatām
|
Locativo |
पञ्चगव्यापानवति
pañcagavyāpānavati
|
पञ्चगव्यापानवतोः
pañcagavyāpānavatoḥ
|
पञ्चगव्यापानवत्सु
pañcagavyāpānavatsu
|