| Singular | Dual | Plural |
Nominativo |
पञ्चगृहिती
pañcagṛhitī
|
पञ्चगृहितिनौ
pañcagṛhitinau
|
पञ्चगृहितिनः
pañcagṛhitinaḥ
|
Vocativo |
पञ्चगृहितिन्
pañcagṛhitin
|
पञ्चगृहितिनौ
pañcagṛhitinau
|
पञ्चगृहितिनः
pañcagṛhitinaḥ
|
Acusativo |
पञ्चगृहितिनम्
pañcagṛhitinam
|
पञ्चगृहितिनौ
pañcagṛhitinau
|
पञ्चगृहितिनः
pañcagṛhitinaḥ
|
Instrumental |
पञ्चगृहितिना
pañcagṛhitinā
|
पञ्चगृहितिभ्याम्
pañcagṛhitibhyām
|
पञ्चगृहितिभिः
pañcagṛhitibhiḥ
|
Dativo |
पञ्चगृहितिने
pañcagṛhitine
|
पञ्चगृहितिभ्याम्
pañcagṛhitibhyām
|
पञ्चगृहितिभ्यः
pañcagṛhitibhyaḥ
|
Ablativo |
पञ्चगृहितिनः
pañcagṛhitinaḥ
|
पञ्चगृहितिभ्याम्
pañcagṛhitibhyām
|
पञ्चगृहितिभ्यः
pañcagṛhitibhyaḥ
|
Genitivo |
पञ्चगृहितिनः
pañcagṛhitinaḥ
|
पञ्चगृहितिनोः
pañcagṛhitinoḥ
|
पञ्चगृहितिनाम्
pañcagṛhitinām
|
Locativo |
पञ्चगृहितिनि
pañcagṛhitini
|
पञ्चगृहितिनोः
pañcagṛhitinoḥ
|
पञ्चगृहितिषु
pañcagṛhitiṣu
|