Singular | Dual | Plural | |
Nominativo |
अपटी
apaṭī |
अपट्यौ
apaṭyau |
अपट्यः
apaṭyaḥ |
Vocativo |
अपटि
apaṭi |
अपट्यौ
apaṭyau |
अपट्यः
apaṭyaḥ |
Acusativo |
अपटीम्
apaṭīm |
अपट्यौ
apaṭyau |
अपटीः
apaṭīḥ |
Instrumental |
अपट्या
apaṭyā |
अपटीभ्याम्
apaṭībhyām |
अपटीभिः
apaṭībhiḥ |
Dativo |
अपट्यै
apaṭyai |
अपटीभ्याम्
apaṭībhyām |
अपटीभ्यः
apaṭībhyaḥ |
Ablativo |
अपट्याः
apaṭyāḥ |
अपटीभ्याम्
apaṭībhyām |
अपटीभ्यः
apaṭībhyaḥ |
Genitivo |
अपट्याः
apaṭyāḥ |
अपट्योः
apaṭyoḥ |
अपटीनाम्
apaṭīnām |
Locativo |
अपट्याम्
apaṭyām |
अपट्योः
apaṭyoḥ |
अपटीषु
apaṭīṣu |