Singular | Dual | Plural | |
Nominativo |
पत्व
patva |
पत्वनी
patvanī |
पत्वानि
patvāni |
Vocativo |
पत्व
patva पत्वन् patvan |
पत्वनी
patvanī |
पत्वानि
patvāni |
Acusativo |
पत्व
patva |
पत्वनी
patvanī |
पत्वानि
patvāni |
Instrumental |
पत्वना
patvanā |
पत्वभ्याम्
patvabhyām |
पत्वभिः
patvabhiḥ |
Dativo |
पत्वने
patvane |
पत्वभ्याम्
patvabhyām |
पत्वभ्यः
patvabhyaḥ |
Ablativo |
पत्वनः
patvanaḥ |
पत्वभ्याम्
patvabhyām |
पत्वभ्यः
patvabhyaḥ |
Genitivo |
पत्वनः
patvanaḥ |
पत्वनोः
patvanoḥ |
पत्वनाम्
patvanām |
Locativo |
पत्वनि
patvani पतनि patani |
पत्वनोः
patvanoḥ |
पत्वसु
patvasu |