| Singular | Dual | Plural |
Nominativo |
पत्नीवान्
patnīvān
|
पत्नीवन्तौ
patnīvantau
|
पत्नीवन्तः
patnīvantaḥ
|
Vocativo |
पत्नीवन्
patnīvan
|
पत्नीवन्तौ
patnīvantau
|
पत्नीवन्तः
patnīvantaḥ
|
Acusativo |
पत्नीवन्तम्
patnīvantam
|
पत्नीवन्तौ
patnīvantau
|
पत्नीवतः
patnīvataḥ
|
Instrumental |
पत्नीवता
patnīvatā
|
पत्नीवद्भ्याम्
patnīvadbhyām
|
पत्नीवद्भिः
patnīvadbhiḥ
|
Dativo |
पत्नीवते
patnīvate
|
पत्नीवद्भ्याम्
patnīvadbhyām
|
पत्नीवद्भ्यः
patnīvadbhyaḥ
|
Ablativo |
पत्नीवतः
patnīvataḥ
|
पत्नीवद्भ्याम्
patnīvadbhyām
|
पत्नीवद्भ्यः
patnīvadbhyaḥ
|
Genitivo |
पत्नीवतः
patnīvataḥ
|
पत्नीवतोः
patnīvatoḥ
|
पत्नीवताम्
patnīvatām
|
Locativo |
पत्नीवति
patnīvati
|
पत्नीवतोः
patnīvatoḥ
|
पत्नीवत्सु
patnīvatsu
|