Singular | Dual | Plural | |
Nominativo |
पथन्
pathan |
पथन्तौ
pathantau |
पथन्तः
pathantaḥ |
Vocativo |
पथन्
pathan |
पथन्तौ
pathantau |
पथन्तः
pathantaḥ |
Acusativo |
पथन्तम्
pathantam |
पथन्तौ
pathantau |
पथतः
pathataḥ |
Instrumental |
पथता
pathatā |
पथद्भ्याम्
pathadbhyām |
पथद्भिः
pathadbhiḥ |
Dativo |
पथते
pathate |
पथद्भ्याम्
pathadbhyām |
पथद्भ्यः
pathadbhyaḥ |
Ablativo |
पथतः
pathataḥ |
पथद्भ्याम्
pathadbhyām |
पथद्भ्यः
pathadbhyaḥ |
Genitivo |
पथतः
pathataḥ |
पथतोः
pathatoḥ |
पथताम्
pathatām |
Locativo |
पथति
pathati |
पथतोः
pathatoḥ |
पथत्सु
pathatsu |