Singular | Dual | Plural | |
Nominativo |
पथिमत्
pathimat |
पथिमती
pathimatī |
पथिमन्ति
pathimanti |
Vocativo |
पथिमत्
pathimat |
पथिमती
pathimatī |
पथिमन्ति
pathimanti |
Acusativo |
पथिमत्
pathimat |
पथिमती
pathimatī |
पथिमन्ति
pathimanti |
Instrumental |
पथिमता
pathimatā |
पथिमद्भ्याम्
pathimadbhyām |
पथिमद्भिः
pathimadbhiḥ |
Dativo |
पथिमते
pathimate |
पथिमद्भ्याम्
pathimadbhyām |
पथिमद्भ्यः
pathimadbhyaḥ |
Ablativo |
पथिमतः
pathimataḥ |
पथिमद्भ्याम्
pathimadbhyām |
पथिमद्भ्यः
pathimadbhyaḥ |
Genitivo |
पथिमतः
pathimataḥ |
पथिमतोः
pathimatoḥ |
पथिमताम्
pathimatām |
Locativo |
पथिमति
pathimati |
पथिमतोः
pathimatoḥ |
पथिमत्सु
pathimatsu |