| Singular | Dual | Plural |
Nominativo |
पथ्याशी
pathyāśī
|
पथ्याशिनौ
pathyāśinau
|
पथ्याशिनः
pathyāśinaḥ
|
Vocativo |
पथ्याशिन्
pathyāśin
|
पथ्याशिनौ
pathyāśinau
|
पथ्याशिनः
pathyāśinaḥ
|
Acusativo |
पथ्याशिनम्
pathyāśinam
|
पथ्याशिनौ
pathyāśinau
|
पथ्याशिनः
pathyāśinaḥ
|
Instrumental |
पथ्याशिना
pathyāśinā
|
पथ्याशिभ्याम्
pathyāśibhyām
|
पथ्याशिभिः
pathyāśibhiḥ
|
Dativo |
पथ्याशिने
pathyāśine
|
पथ्याशिभ्याम्
pathyāśibhyām
|
पथ्याशिभ्यः
pathyāśibhyaḥ
|
Ablativo |
पथ्याशिनः
pathyāśinaḥ
|
पथ्याशिभ्याम्
pathyāśibhyām
|
पथ्याशिभ्यः
pathyāśibhyaḥ
|
Genitivo |
पथ्याशिनः
pathyāśinaḥ
|
पथ्याशिनोः
pathyāśinoḥ
|
पथ्याशिनाम्
pathyāśinām
|
Locativo |
पथ्याशिनि
pathyāśini
|
पथ्याशिनोः
pathyāśinoḥ
|
पथ्याशिषु
pathyāśiṣu
|