| Singular | Dual | Plural |
Nominativo |
अपतानकी
apatānakī
|
अपतानकिनौ
apatānakinau
|
अपतानकिनः
apatānakinaḥ
|
Vocativo |
अपतानकिन्
apatānakin
|
अपतानकिनौ
apatānakinau
|
अपतानकिनः
apatānakinaḥ
|
Acusativo |
अपतानकिनम्
apatānakinam
|
अपतानकिनौ
apatānakinau
|
अपतानकिनः
apatānakinaḥ
|
Instrumental |
अपतानकिना
apatānakinā
|
अपतानकिभ्याम्
apatānakibhyām
|
अपतानकिभिः
apatānakibhiḥ
|
Dativo |
अपतानकिने
apatānakine
|
अपतानकिभ्याम्
apatānakibhyām
|
अपतानकिभ्यः
apatānakibhyaḥ
|
Ablativo |
अपतानकिनः
apatānakinaḥ
|
अपतानकिभ्याम्
apatānakibhyām
|
अपतानकिभ्यः
apatānakibhyaḥ
|
Genitivo |
अपतानकिनः
apatānakinaḥ
|
अपतानकिनोः
apatānakinoḥ
|
अपतानकिनाम्
apatānakinām
|
Locativo |
अपतानकिनि
apatānakini
|
अपतानकिनोः
apatānakinoḥ
|
अपतानकिषु
apatānakiṣu
|