| Singular | Dual | Plural |
Nominativo |
अपतानकिनी
apatānakinī
|
अपतानकिन्यौ
apatānakinyau
|
अपतानकिन्यः
apatānakinyaḥ
|
Vocativo |
अपतानकिनि
apatānakini
|
अपतानकिन्यौ
apatānakinyau
|
अपतानकिन्यः
apatānakinyaḥ
|
Acusativo |
अपतानकिनीम्
apatānakinīm
|
अपतानकिन्यौ
apatānakinyau
|
अपतानकिनीः
apatānakinīḥ
|
Instrumental |
अपतानकिन्या
apatānakinyā
|
अपतानकिनीभ्याम्
apatānakinībhyām
|
अपतानकिनीभिः
apatānakinībhiḥ
|
Dativo |
अपतानकिन्यै
apatānakinyai
|
अपतानकिनीभ्याम्
apatānakinībhyām
|
अपतानकिनीभ्यः
apatānakinībhyaḥ
|
Ablativo |
अपतानकिन्याः
apatānakinyāḥ
|
अपतानकिनीभ्याम्
apatānakinībhyām
|
अपतानकिनीभ्यः
apatānakinībhyaḥ
|
Genitivo |
अपतानकिन्याः
apatānakinyāḥ
|
अपतानकिन्योः
apatānakinyoḥ
|
अपतानकिनीनाम्
apatānakinīnām
|
Locativo |
अपतानकिन्याम्
apatānakinyām
|
अपतानकिन्योः
apatānakinyoḥ
|
अपतानकिनीषु
apatānakinīṣu
|