| Singular | Dual | Plural |
Nominativo |
परोवरीयसी
parovarīyasī
|
परोवरीयस्यौ
parovarīyasyau
|
परोवरीयस्यः
parovarīyasyaḥ
|
Vocativo |
परोवरीयसि
parovarīyasi
|
परोवरीयस्यौ
parovarīyasyau
|
परोवरीयस्यः
parovarīyasyaḥ
|
Acusativo |
परोवरीयसीम्
parovarīyasīm
|
परोवरीयस्यौ
parovarīyasyau
|
परोवरीयसीः
parovarīyasīḥ
|
Instrumental |
परोवरीयस्या
parovarīyasyā
|
परोवरीयसीभ्याम्
parovarīyasībhyām
|
परोवरीयसीभिः
parovarīyasībhiḥ
|
Dativo |
परोवरीयस्यै
parovarīyasyai
|
परोवरीयसीभ्याम्
parovarīyasībhyām
|
परोवरीयसीभ्यः
parovarīyasībhyaḥ
|
Ablativo |
परोवरीयस्याः
parovarīyasyāḥ
|
परोवरीयसीभ्याम्
parovarīyasībhyām
|
परोवरीयसीभ्यः
parovarīyasībhyaḥ
|
Genitivo |
परोवरीयस्याः
parovarīyasyāḥ
|
परोवरीयस्योः
parovarīyasyoḥ
|
परोवरीयसीनाम्
parovarīyasīnām
|
Locativo |
परोवरीयस्याम्
parovarīyasyām
|
परोवरीयस्योः
parovarīyasyoḥ
|
परोवरीयसीषु
parovarīyasīṣu
|