Singular | Dual | Plural | |
Nominativo |
परश्वधि
paraśvadhi |
परश्वधिनी
paraśvadhinī |
परश्वधीनि
paraśvadhīni |
Vocativo |
परश्वधि
paraśvadhi परश्वधिन् paraśvadhin |
परश्वधिनी
paraśvadhinī |
परश्वधीनि
paraśvadhīni |
Acusativo |
परश्वधि
paraśvadhi |
परश्वधिनी
paraśvadhinī |
परश्वधीनि
paraśvadhīni |
Instrumental |
परश्वधिना
paraśvadhinā |
परश्वधिभ्याम्
paraśvadhibhyām |
परश्वधिभिः
paraśvadhibhiḥ |
Dativo |
परश्वधिने
paraśvadhine |
परश्वधिभ्याम्
paraśvadhibhyām |
परश्वधिभ्यः
paraśvadhibhyaḥ |
Ablativo |
परश्वधिनः
paraśvadhinaḥ |
परश्वधिभ्याम्
paraśvadhibhyām |
परश्वधिभ्यः
paraśvadhibhyaḥ |
Genitivo |
परश्वधिनः
paraśvadhinaḥ |
परश्वधिनोः
paraśvadhinoḥ |
परश्वधिनाम्
paraśvadhinām |
Locativo |
परश्वधिनि
paraśvadhini |
परश्वधिनोः
paraśvadhinoḥ |
परश्वधिषु
paraśvadhiṣu |