| Singular | Dual | Plural |
Nominativo |
पराक्रान्त्री
parākrāntrī
|
पराक्रान्त्र्यौ
parākrāntryau
|
पराक्रान्त्र्यः
parākrāntryaḥ
|
Vocativo |
पराक्रान्त्रि
parākrāntri
|
पराक्रान्त्र्यौ
parākrāntryau
|
पराक्रान्त्र्यः
parākrāntryaḥ
|
Acusativo |
पराक्रान्त्रीम्
parākrāntrīm
|
पराक्रान्त्र्यौ
parākrāntryau
|
पराक्रान्त्रीः
parākrāntrīḥ
|
Instrumental |
पराक्रान्त्र्या
parākrāntryā
|
पराक्रान्त्रीभ्याम्
parākrāntrībhyām
|
पराक्रान्त्रीभिः
parākrāntrībhiḥ
|
Dativo |
पराक्रान्त्र्यै
parākrāntryai
|
पराक्रान्त्रीभ्याम्
parākrāntrībhyām
|
पराक्रान्त्रीभ्यः
parākrāntrībhyaḥ
|
Ablativo |
पराक्रान्त्र्याः
parākrāntryāḥ
|
पराक्रान्त्रीभ्याम्
parākrāntrībhyām
|
पराक्रान्त्रीभ्यः
parākrāntrībhyaḥ
|
Genitivo |
पराक्रान्त्र्याः
parākrāntryāḥ
|
पराक्रान्त्र्योः
parākrāntryoḥ
|
पराक्रान्त्रीणाम्
parākrāntrīṇām
|
Locativo |
पराक्रान्त्र्याम्
parākrāntryām
|
पराक्रान्त्र्योः
parākrāntryoḥ
|
पराक्रान्त्रीषु
parākrāntrīṣu
|