Singular | Dual | Plural | |
Nominativo |
पट्
paṭ |
पशौ
paśau |
पशः
paśaḥ |
Vocativo |
पट्
paṭ |
पशौ
paśau |
पशः
paśaḥ |
Acusativo |
पशम्
paśam |
पशौ
paśau |
पशः
paśaḥ |
Instrumental |
पशा
paśā |
पड्भ्याम्
paḍbhyām |
पड्भिः
paḍbhiḥ |
Dativo |
पशे
paśe |
पड्भ्याम्
paḍbhyām |
पड्भ्यः
paḍbhyaḥ |
Ablativo |
पशः
paśaḥ |
पड्भ्याम्
paḍbhyām |
पड्भ्यः
paḍbhyaḥ |
Genitivo |
पशः
paśaḥ |
पशोः
paśoḥ |
पशाम्
paśām |
Locativo |
पशि
paśi |
पशोः
paśoḥ |
पट्सु
paṭsu पट्त्सु paṭtsu |