| Singular | Dual | Plural |
Nominativo |
पशुधान्यधनर्द्धिमत्
paśudhānyadhanarddhimat
|
पशुधान्यधनर्द्धिमती
paśudhānyadhanarddhimatī
|
पशुधान्यधनर्द्धिमन्ति
paśudhānyadhanarddhimanti
|
Vocativo |
पशुधान्यधनर्द्धिमत्
paśudhānyadhanarddhimat
|
पशुधान्यधनर्द्धिमती
paśudhānyadhanarddhimatī
|
पशुधान्यधनर्द्धिमन्ति
paśudhānyadhanarddhimanti
|
Acusativo |
पशुधान्यधनर्द्धिमत्
paśudhānyadhanarddhimat
|
पशुधान्यधनर्द्धिमती
paśudhānyadhanarddhimatī
|
पशुधान्यधनर्द्धिमन्ति
paśudhānyadhanarddhimanti
|
Instrumental |
पशुधान्यधनर्द्धिमता
paśudhānyadhanarddhimatā
|
पशुधान्यधनर्द्धिमद्भ्याम्
paśudhānyadhanarddhimadbhyām
|
पशुधान्यधनर्द्धिमद्भिः
paśudhānyadhanarddhimadbhiḥ
|
Dativo |
पशुधान्यधनर्द्धिमते
paśudhānyadhanarddhimate
|
पशुधान्यधनर्द्धिमद्भ्याम्
paśudhānyadhanarddhimadbhyām
|
पशुधान्यधनर्द्धिमद्भ्यः
paśudhānyadhanarddhimadbhyaḥ
|
Ablativo |
पशुधान्यधनर्द्धिमतः
paśudhānyadhanarddhimataḥ
|
पशुधान्यधनर्द्धिमद्भ्याम्
paśudhānyadhanarddhimadbhyām
|
पशुधान्यधनर्द्धिमद्भ्यः
paśudhānyadhanarddhimadbhyaḥ
|
Genitivo |
पशुधान्यधनर्द्धिमतः
paśudhānyadhanarddhimataḥ
|
पशुधान्यधनर्द्धिमतोः
paśudhānyadhanarddhimatoḥ
|
पशुधान्यधनर्द्धिमताम्
paśudhānyadhanarddhimatām
|
Locativo |
पशुधान्यधनर्द्धिमति
paśudhānyadhanarddhimati
|
पशुधान्यधनर्द्धिमतोः
paśudhānyadhanarddhimatoḥ
|
पशुधान्यधनर्द्धिमत्सु
paśudhānyadhanarddhimatsu
|