| Singular | Dual | Plural |
Nominativo |
पश्चात्सत्
paścātsat
|
पश्चात्सदी
paścātsadī
|
पश्चात्सन्दि
paścātsandi
|
Vocativo |
पश्चात्सत्
paścātsat
|
पश्चात्सदी
paścātsadī
|
पश्चात्सन्दि
paścātsandi
|
Acusativo |
पश्चात्सत्
paścātsat
|
पश्चात्सदी
paścātsadī
|
पश्चात्सन्दि
paścātsandi
|
Instrumental |
पश्चात्सदा
paścātsadā
|
पश्चात्सद्भ्याम्
paścātsadbhyām
|
पश्चात्सद्भिः
paścātsadbhiḥ
|
Dativo |
पश्चात्सदे
paścātsade
|
पश्चात्सद्भ्याम्
paścātsadbhyām
|
पश्चात्सद्भ्यः
paścātsadbhyaḥ
|
Ablativo |
पश्चात्सदः
paścātsadaḥ
|
पश्चात्सद्भ्याम्
paścātsadbhyām
|
पश्चात्सद्भ्यः
paścātsadbhyaḥ
|
Genitivo |
पश्चात्सदः
paścātsadaḥ
|
पश्चात्सदोः
paścātsadoḥ
|
पश्चात्सदाम्
paścātsadām
|
Locativo |
पश्चात्सदि
paścātsadi
|
पश्चात्सदोः
paścātsadoḥ
|
पश्चात्सत्सु
paścātsatsu
|