Herramientas de sánscrito

Declinación del sánscrito


Declinación de पस्त्यावत् pastyāvat, m.

Referencia(s) (en inglés): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominativo पस्त्यावान् pastyāvān
पस्त्यावन्तौ pastyāvantau
पस्त्यावन्तः pastyāvantaḥ
Vocativo पस्त्यावन् pastyāvan
पस्त्यावन्तौ pastyāvantau
पस्त्यावन्तः pastyāvantaḥ
Acusativo पस्त्यावन्तम् pastyāvantam
पस्त्यावन्तौ pastyāvantau
पस्त्यावतः pastyāvataḥ
Instrumental पस्त्यावता pastyāvatā
पस्त्यावद्भ्याम् pastyāvadbhyām
पस्त्यावद्भिः pastyāvadbhiḥ
Dativo पस्त्यावते pastyāvate
पस्त्यावद्भ्याम् pastyāvadbhyām
पस्त्यावद्भ्यः pastyāvadbhyaḥ
Ablativo पस्त्यावतः pastyāvataḥ
पस्त्यावद्भ्याम् pastyāvadbhyām
पस्त्यावद्भ्यः pastyāvadbhyaḥ
Genitivo पस्त्यावतः pastyāvataḥ
पस्त्यावतोः pastyāvatoḥ
पस्त्यावताम् pastyāvatām
Locativo पस्त्यावति pastyāvati
पस्त्यावतोः pastyāvatoḥ
पस्त्यावत्सु pastyāvatsu