Singular | Dual | Plural | |
Nominativo |
पहाडी
pahāḍī |
पहाड्यौ
pahāḍyau |
पहाड्यः
pahāḍyaḥ |
Vocativo |
पहाडि
pahāḍi |
पहाड्यौ
pahāḍyau |
पहाड्यः
pahāḍyaḥ |
Acusativo |
पहाडीम्
pahāḍīm |
पहाड्यौ
pahāḍyau |
पहाडीः
pahāḍīḥ |
Instrumental |
पहाड्या
pahāḍyā |
पहाडीभ्याम्
pahāḍībhyām |
पहाडीभिः
pahāḍībhiḥ |
Dativo |
पहाड्यै
pahāḍyai |
पहाडीभ्याम्
pahāḍībhyām |
पहाडीभ्यः
pahāḍībhyaḥ |
Ablativo |
पहाड्याः
pahāḍyāḥ |
पहाडीभ्याम्
pahāḍībhyām |
पहाडीभ्यः
pahāḍībhyaḥ |
Genitivo |
पहाड्याः
pahāḍyāḥ |
पहाड्योः
pahāḍyoḥ |
पहाडीनाम्
pahāḍīnām |
Locativo |
पहाड्याम्
pahāḍyām |
पहाड्योः
pahāḍyoḥ |
पहाडीषु
pahāḍīṣu |