Singular | Dual | Plural | |
Nominativo |
पातंगी
pātaṁgī |
पातंग्यौ
pātaṁgyau |
पातंग्यः
pātaṁgyaḥ |
Vocativo |
पातंगि
pātaṁgi |
पातंग्यौ
pātaṁgyau |
पातंग्यः
pātaṁgyaḥ |
Acusativo |
पातंगीम्
pātaṁgīm |
पातंग्यौ
pātaṁgyau |
पातंगीः
pātaṁgīḥ |
Instrumental |
पातंग्या
pātaṁgyā |
पातंगीभ्याम्
pātaṁgībhyām |
पातंगीभिः
pātaṁgībhiḥ |
Dativo |
पातंग्यै
pātaṁgyai |
पातंगीभ्याम्
pātaṁgībhyām |
पातंगीभ्यः
pātaṁgībhyaḥ |
Ablativo |
पातंग्याः
pātaṁgyāḥ |
पातंगीभ्याम्
pātaṁgībhyām |
पातंगीभ्यः
pātaṁgībhyaḥ |
Genitivo |
पातंग्याः
pātaṁgyāḥ |
पातंग्योः
pātaṁgyoḥ |
पातंगीनाम्
pātaṁgīnām |
Locativo |
पातंग्याम्
pātaṁgyām |
पातंग्योः
pātaṁgyoḥ |
पातंगीषु
pātaṁgīṣu |