Singular | Dual | Plural | |
Nominativo |
अपवादी
apavādī |
अपवादिनौ
apavādinau |
अपवादिनः
apavādinaḥ |
Vocativo |
अपवादिन्
apavādin |
अपवादिनौ
apavādinau |
अपवादिनः
apavādinaḥ |
Acusativo |
अपवादिनम्
apavādinam |
अपवादिनौ
apavādinau |
अपवादिनः
apavādinaḥ |
Instrumental |
अपवादिना
apavādinā |
अपवादिभ्याम्
apavādibhyām |
अपवादिभिः
apavādibhiḥ |
Dativo |
अपवादिने
apavādine |
अपवादिभ्याम्
apavādibhyām |
अपवादिभ्यः
apavādibhyaḥ |
Ablativo |
अपवादिनः
apavādinaḥ |
अपवादिभ्याम्
apavādibhyām |
अपवादिभ्यः
apavādibhyaḥ |
Genitivo |
अपवादिनः
apavādinaḥ |
अपवादिनोः
apavādinoḥ |
अपवादिनाम्
apavādinām |
Locativo |
अपवादिनि
apavādini |
अपवादिनोः
apavādinoḥ |
अपवादिषु
apavādiṣu |