| Singular | Dual | Plural |
Nominativo |
पीनोत्तुङ्गस्तनी
pīnottuṅgastanī
|
पीनोत्तुङ्गस्तन्यौ
pīnottuṅgastanyau
|
पीनोत्तुङ्गस्तन्यः
pīnottuṅgastanyaḥ
|
Vocativo |
पीनोत्तुङ्गस्तनि
pīnottuṅgastani
|
पीनोत्तुङ्गस्तन्यौ
pīnottuṅgastanyau
|
पीनोत्तुङ्गस्तन्यः
pīnottuṅgastanyaḥ
|
Acusativo |
पीनोत्तुङ्गस्तनीम्
pīnottuṅgastanīm
|
पीनोत्तुङ्गस्तन्यौ
pīnottuṅgastanyau
|
पीनोत्तुङ्गस्तनीः
pīnottuṅgastanīḥ
|
Instrumental |
पीनोत्तुङ्गस्तन्या
pīnottuṅgastanyā
|
पीनोत्तुङ्गस्तनीभ्याम्
pīnottuṅgastanībhyām
|
पीनोत्तुङ्गस्तनीभिः
pīnottuṅgastanībhiḥ
|
Dativo |
पीनोत्तुङ्गस्तन्यै
pīnottuṅgastanyai
|
पीनोत्तुङ्गस्तनीभ्याम्
pīnottuṅgastanībhyām
|
पीनोत्तुङ्गस्तनीभ्यः
pīnottuṅgastanībhyaḥ
|
Ablativo |
पीनोत्तुङ्गस्तन्याः
pīnottuṅgastanyāḥ
|
पीनोत्तुङ्गस्तनीभ्याम्
pīnottuṅgastanībhyām
|
पीनोत्तुङ्गस्तनीभ्यः
pīnottuṅgastanībhyaḥ
|
Genitivo |
पीनोत्तुङ्गस्तन्याः
pīnottuṅgastanyāḥ
|
पीनोत्तुङ्गस्तन्योः
pīnottuṅgastanyoḥ
|
पीनोत्तुङ्गस्तनीनाम्
pīnottuṅgastanīnām
|
Locativo |
पीनोत्तुङ्गस्तन्याम्
pīnottuṅgastanyām
|
पीनोत्तुङ्गस्तन्योः
pīnottuṅgastanyoḥ
|
पीनोत्तुङ्गस्तनीषु
pīnottuṅgastanīṣu
|