Singular | Dual | Plural | |
Nominativo |
पीपिवान्
pīpivān |
पीपिवांसौ
pīpivāṁsau |
पीपिवांसः
pīpivāṁsaḥ |
Vocativo |
पीपिवन्
pīpivan |
पीपिवांसौ
pīpivāṁsau |
पीपिवांसः
pīpivāṁsaḥ |
Acusativo |
पीपिवांसम्
pīpivāṁsam |
पीपिवांसौ
pīpivāṁsau |
पीपुषः
pīpuṣaḥ |
Instrumental |
पीपुषा
pīpuṣā |
पीपिवद्भ्याम्
pīpivadbhyām |
पीपिवद्भिः
pīpivadbhiḥ |
Dativo |
पीपुषे
pīpuṣe |
पीपिवद्भ्याम्
pīpivadbhyām |
पीपिवद्भ्यः
pīpivadbhyaḥ |
Ablativo |
पीपुषः
pīpuṣaḥ |
पीपिवद्भ्याम्
pīpivadbhyām |
पीपिवद्भ्यः
pīpivadbhyaḥ |
Genitivo |
पीपुषः
pīpuṣaḥ |
पीपुषोः
pīpuṣoḥ |
पीपुषाम्
pīpuṣām |
Locativo |
पीपुषि
pīpuṣi |
पीपुषोः
pīpuṣoḥ |
पीप्वत्सु
pīpvatsu |