| Singular | Dual | Plural | |
| Nominativo |
पीपिवान्
pīpivān |
पीपिवांसौ
pīpivāṁsau |
पीपिवांसः
pīpivāṁsaḥ |
| Vocativo |
पीपिवन्
pīpivan |
पीपिवांसौ
pīpivāṁsau |
पीपिवांसः
pīpivāṁsaḥ |
| Acusativo |
पीपिवांसम्
pīpivāṁsam |
पीपिवांसौ
pīpivāṁsau |
पीपुषः
pīpuṣaḥ |
| Instrumental |
पीपुषा
pīpuṣā |
पीपिवद्भ्याम्
pīpivadbhyām |
पीपिवद्भिः
pīpivadbhiḥ |
| Dativo |
पीपुषे
pīpuṣe |
पीपिवद्भ्याम्
pīpivadbhyām |
पीपिवद्भ्यः
pīpivadbhyaḥ |
| Ablativo |
पीपुषः
pīpuṣaḥ |
पीपिवद्भ्याम्
pīpivadbhyām |
पीपिवद्भ्यः
pīpivadbhyaḥ |
| Genitivo |
पीपुषः
pīpuṣaḥ |
पीपुषोः
pīpuṣoḥ |
पीपुषाम्
pīpuṣām |
| Locativo |
पीपुषि
pīpuṣi |
पीपुषोः
pīpuṣoḥ |
पीप्वत्सु
pīpvatsu |