Singular | Dual | Plural | |
Nominativo |
पीपुषी
pīpuṣī |
पीपुष्यौ
pīpuṣyau |
पीपुष्यः
pīpuṣyaḥ |
Vocativo |
पीपुषि
pīpuṣi |
पीपुष्यौ
pīpuṣyau |
पीपुष्यः
pīpuṣyaḥ |
Acusativo |
पीपुषीम्
pīpuṣīm |
पीपुष्यौ
pīpuṣyau |
पीपुषीः
pīpuṣīḥ |
Instrumental |
पीपुष्या
pīpuṣyā |
पीपुषीभ्याम्
pīpuṣībhyām |
पीपुषीभिः
pīpuṣībhiḥ |
Dativo |
पीपुष्यै
pīpuṣyai |
पीपुषीभ्याम्
pīpuṣībhyām |
पीपुषीभ्यः
pīpuṣībhyaḥ |
Ablativo |
पीपुष्याः
pīpuṣyāḥ |
पीपुषीभ्याम्
pīpuṣībhyām |
पीपुषीभ्यः
pīpuṣībhyaḥ |
Genitivo |
पीपुष्याः
pīpuṣyāḥ |
पीपुष्योः
pīpuṣyoḥ |
पीपुषीणाम्
pīpuṣīṇām |
Locativo |
पीपुष्याम्
pīpuṣyām |
पीपुष्योः
pīpuṣyoḥ |
पीपुषीषु
pīpuṣīṣu |