Singular | Dual | Plural | |
Nominativo |
प्रजित्
prajit |
प्रजितौ
prajitau |
प्रजितः
prajitaḥ |
Vocativo |
प्रजित्
prajit |
प्रजितौ
prajitau |
प्रजितः
prajitaḥ |
Acusativo |
प्रजितम्
prajitam |
प्रजितौ
prajitau |
प्रजितः
prajitaḥ |
Instrumental |
प्रजिता
prajitā |
प्रजिद्भ्याम्
prajidbhyām |
प्रजिद्भिः
prajidbhiḥ |
Dativo |
प्रजिते
prajite |
प्रजिद्भ्याम्
prajidbhyām |
प्रजिद्भ्यः
prajidbhyaḥ |
Ablativo |
प्रजितः
prajitaḥ |
प्रजिद्भ्याम्
prajidbhyām |
प्रजिद्भ्यः
prajidbhyaḥ |
Genitivo |
प्रजितः
prajitaḥ |
प्रजितोः
prajitoḥ |
प्रजिताम्
prajitām |
Locativo |
प्रजिति
prajiti |
प्रजितोः
prajitoḥ |
प्रजित्सु
prajitsu |