| Singular | Dual | Plural |
Nominativo |
प्रज्ञात्मा
prajñātmā
|
प्रज्ञात्मानौ
prajñātmānau
|
प्रज्ञात्मानः
prajñātmānaḥ
|
Vocativo |
प्रज्ञात्मन्
prajñātman
|
प्रज्ञात्मानौ
prajñātmānau
|
प्रज्ञात्मानः
prajñātmānaḥ
|
Acusativo |
प्रज्ञात्मानम्
prajñātmānam
|
प्रज्ञात्मानौ
prajñātmānau
|
प्रज्ञात्मनः
prajñātmanaḥ
|
Instrumental |
प्रज्ञात्मना
prajñātmanā
|
प्रज्ञात्मभ्याम्
prajñātmabhyām
|
प्रज्ञात्मभिः
prajñātmabhiḥ
|
Dativo |
प्रज्ञात्मने
prajñātmane
|
प्रज्ञात्मभ्याम्
prajñātmabhyām
|
प्रज्ञात्मभ्यः
prajñātmabhyaḥ
|
Ablativo |
प्रज्ञात्मनः
prajñātmanaḥ
|
प्रज्ञात्मभ्याम्
prajñātmabhyām
|
प्रज्ञात्मभ्यः
prajñātmabhyaḥ
|
Genitivo |
प्रज्ञात्मनः
prajñātmanaḥ
|
प्रज्ञात्मनोः
prajñātmanoḥ
|
प्रज्ञात्मनाम्
prajñātmanām
|
Locativo |
प्रज्ञात्मनि
prajñātmani
|
प्रज्ञात्मनोः
prajñātmanoḥ
|
प्रज्ञात्मसु
prajñātmasu
|