Herramientas de sánscrito

Declinación del sánscrito


Declinación de प्रज्ञात्मन् prajñātman, f.

Referencia(s) (en inglés): Müller p. 87, §192 - .
SingularDualPlural
Nominativo प्रज्ञात्मा prajñātmā
प्रज्ञात्मानौ prajñātmānau
प्रज्ञात्मानः prajñātmānaḥ
Vocativo प्रज्ञात्मन् prajñātman
प्रज्ञात्मानौ prajñātmānau
प्रज्ञात्मानः prajñātmānaḥ
Acusativo प्रज्ञात्मानम् prajñātmānam
प्रज्ञात्मानौ prajñātmānau
प्रज्ञात्मनः prajñātmanaḥ
Instrumental प्रज्ञात्मना prajñātmanā
प्रज्ञात्मभ्याम् prajñātmabhyām
प्रज्ञात्मभिः prajñātmabhiḥ
Dativo प्रज्ञात्मने prajñātmane
प्रज्ञात्मभ्याम् prajñātmabhyām
प्रज्ञात्मभ्यः prajñātmabhyaḥ
Ablativo प्रज्ञात्मनः prajñātmanaḥ
प्रज्ञात्मभ्याम् prajñātmabhyām
प्रज्ञात्मभ्यः prajñātmabhyaḥ
Genitivo प्रज्ञात्मनः prajñātmanaḥ
प्रज्ञात्मनोः prajñātmanoḥ
प्रज्ञात्मनाम् prajñātmanām
Locativo प्रज्ञात्मनि prajñātmani
प्रज्ञात्मनोः prajñātmanoḥ
प्रज्ञात्मसु prajñātmasu