Singular | Dual | Plural | |
Nominativo |
प्रणाशी
praṇāśī |
प्रणाशिनौ
praṇāśinau |
प्रणाशिनः
praṇāśinaḥ |
Vocativo |
प्रणाशिन्
praṇāśin |
प्रणाशिनौ
praṇāśinau |
प्रणाशिनः
praṇāśinaḥ |
Acusativo |
प्रणाशिनम्
praṇāśinam |
प्रणाशिनौ
praṇāśinau |
प्रणाशिनः
praṇāśinaḥ |
Instrumental |
प्रणाशिना
praṇāśinā |
प्रणाशिभ्याम्
praṇāśibhyām |
प्रणाशिभिः
praṇāśibhiḥ |
Dativo |
प्रणाशिने
praṇāśine |
प्रणाशिभ्याम्
praṇāśibhyām |
प्रणाशिभ्यः
praṇāśibhyaḥ |
Ablativo |
प्रणाशिनः
praṇāśinaḥ |
प्रणाशिभ्याम्
praṇāśibhyām |
प्रणाशिभ्यः
praṇāśibhyaḥ |
Genitivo |
प्रणाशिनः
praṇāśinaḥ |
प्रणाशिनोः
praṇāśinoḥ |
प्रणाशिनाम्
praṇāśinām |
Locativo |
प्रणाशिनि
praṇāśini |
प्रणाशिनोः
praṇāśinoḥ |
प्रणाशिषु
praṇāśiṣu |