| Singular | Dual | Plural |
Nominativo |
प्रतिष्टम्भी
pratiṣṭambhī
|
प्रतिष्टम्भिनौ
pratiṣṭambhinau
|
प्रतिष्टम्भिनः
pratiṣṭambhinaḥ
|
Vocativo |
प्रतिष्टम्भिन्
pratiṣṭambhin
|
प्रतिष्टम्भिनौ
pratiṣṭambhinau
|
प्रतिष्टम्भिनः
pratiṣṭambhinaḥ
|
Acusativo |
प्रतिष्टम्भिनम्
pratiṣṭambhinam
|
प्रतिष्टम्भिनौ
pratiṣṭambhinau
|
प्रतिष्टम्भिनः
pratiṣṭambhinaḥ
|
Instrumental |
प्रतिष्टम्भिना
pratiṣṭambhinā
|
प्रतिष्टम्भिभ्याम्
pratiṣṭambhibhyām
|
प्रतिष्टम्भिभिः
pratiṣṭambhibhiḥ
|
Dativo |
प्रतिष्टम्भिने
pratiṣṭambhine
|
प्रतिष्टम्भिभ्याम्
pratiṣṭambhibhyām
|
प्रतिष्टम्भिभ्यः
pratiṣṭambhibhyaḥ
|
Ablativo |
प्रतिष्टम्भिनः
pratiṣṭambhinaḥ
|
प्रतिष्टम्भिभ्याम्
pratiṣṭambhibhyām
|
प्रतिष्टम्भिभ्यः
pratiṣṭambhibhyaḥ
|
Genitivo |
प्रतिष्टम्भिनः
pratiṣṭambhinaḥ
|
प्रतिष्टम्भिनोः
pratiṣṭambhinoḥ
|
प्रतिष्टम्भिनाम्
pratiṣṭambhinām
|
Locativo |
प्रतिष्टम्भिनि
pratiṣṭambhini
|
प्रतिष्टम्भिनोः
pratiṣṭambhinoḥ
|
प्रतिष्टम्भिषु
pratiṣṭambhiṣu
|