| Singular | Dual | Plural |
Nominativo |
प्रतिष्ठा
pratiṣṭhā
|
प्रतिष्ठे
pratiṣṭhe
|
प्रतिष्ठाः
pratiṣṭhāḥ
|
Vocativo |
प्रतिष्ठे
pratiṣṭhe
|
प्रतिष्ठे
pratiṣṭhe
|
प्रतिष्ठाः
pratiṣṭhāḥ
|
Acusativo |
प्रतिष्ठाम्
pratiṣṭhām
|
प्रतिष्ठे
pratiṣṭhe
|
प्रतिष्ठाः
pratiṣṭhāḥ
|
Instrumental |
प्रतिष्ठया
pratiṣṭhayā
|
प्रतिष्ठाभ्याम्
pratiṣṭhābhyām
|
प्रतिष्ठाभिः
pratiṣṭhābhiḥ
|
Dativo |
प्रतिष्ठायै
pratiṣṭhāyai
|
प्रतिष्ठाभ्याम्
pratiṣṭhābhyām
|
प्रतिष्ठाभ्यः
pratiṣṭhābhyaḥ
|
Ablativo |
प्रतिष्ठायाः
pratiṣṭhāyāḥ
|
प्रतिष्ठाभ्याम्
pratiṣṭhābhyām
|
प्रतिष्ठाभ्यः
pratiṣṭhābhyaḥ
|
Genitivo |
प्रतिष्ठायाः
pratiṣṭhāyāḥ
|
प्रतिष्ठयोः
pratiṣṭhayoḥ
|
प्रतिष्ठानाम्
pratiṣṭhānām
|
Locativo |
प्रतिष्ठायाम्
pratiṣṭhāyām
|
प्रतिष्ठयोः
pratiṣṭhayoḥ
|
प्रतिष्ठासु
pratiṣṭhāsu
|