| Singular | Dual | Plural |
Nominativo |
प्रतिहारवती
pratihāravatī
|
प्रतिहारवत्यौ
pratihāravatyau
|
प्रतिहारवत्यः
pratihāravatyaḥ
|
Vocativo |
प्रतिहारवति
pratihāravati
|
प्रतिहारवत्यौ
pratihāravatyau
|
प्रतिहारवत्यः
pratihāravatyaḥ
|
Acusativo |
प्रतिहारवतीम्
pratihāravatīm
|
प्रतिहारवत्यौ
pratihāravatyau
|
प्रतिहारवतीः
pratihāravatīḥ
|
Instrumental |
प्रतिहारवत्या
pratihāravatyā
|
प्रतिहारवतीभ्याम्
pratihāravatībhyām
|
प्रतिहारवतीभिः
pratihāravatībhiḥ
|
Dativo |
प्रतिहारवत्यै
pratihāravatyai
|
प्रतिहारवतीभ्याम्
pratihāravatībhyām
|
प्रतिहारवतीभ्यः
pratihāravatībhyaḥ
|
Ablativo |
प्रतिहारवत्याः
pratihāravatyāḥ
|
प्रतिहारवतीभ्याम्
pratihāravatībhyām
|
प्रतिहारवतीभ्यः
pratihāravatībhyaḥ
|
Genitivo |
प्रतिहारवत्याः
pratihāravatyāḥ
|
प्रतिहारवत्योः
pratihāravatyoḥ
|
प्रतिहारवतीनाम्
pratihāravatīnām
|
Locativo |
प्रतिहारवत्याम्
pratihāravatyām
|
प्रतिहारवत्योः
pratihāravatyoḥ
|
प्रतिहारवतीषु
pratihāravatīṣu
|