| Singular | Dual | Plural |
Nominativo |
प्रतिहारवत्
pratihāravat
|
प्रतिहारवती
pratihāravatī
|
प्रतिहारवन्ति
pratihāravanti
|
Vocativo |
प्रतिहारवत्
pratihāravat
|
प्रतिहारवती
pratihāravatī
|
प्रतिहारवन्ति
pratihāravanti
|
Acusativo |
प्रतिहारवत्
pratihāravat
|
प्रतिहारवती
pratihāravatī
|
प्रतिहारवन्ति
pratihāravanti
|
Instrumental |
प्रतिहारवता
pratihāravatā
|
प्रतिहारवद्भ्याम्
pratihāravadbhyām
|
प्रतिहारवद्भिः
pratihāravadbhiḥ
|
Dativo |
प्रतिहारवते
pratihāravate
|
प्रतिहारवद्भ्याम्
pratihāravadbhyām
|
प्रतिहारवद्भ्यः
pratihāravadbhyaḥ
|
Ablativo |
प्रतिहारवतः
pratihāravataḥ
|
प्रतिहारवद्भ्याम्
pratihāravadbhyām
|
प्रतिहारवद्भ्यः
pratihāravadbhyaḥ
|
Genitivo |
प्रतिहारवतः
pratihāravataḥ
|
प्रतिहारवतोः
pratihāravatoḥ
|
प्रतिहारवताम्
pratihāravatām
|
Locativo |
प्रतिहारवति
pratihāravati
|
प्रतिहारवतोः
pratihāravatoḥ
|
प्रतिहारवत्सु
pratihāravatsu
|