| Singular | Dual | Plural |
Nominativo |
प्रतीघातिनी
pratīghātinī
|
प्रतीघातिन्यौ
pratīghātinyau
|
प्रतीघातिन्यः
pratīghātinyaḥ
|
Vocativo |
प्रतीघातिनि
pratīghātini
|
प्रतीघातिन्यौ
pratīghātinyau
|
प्रतीघातिन्यः
pratīghātinyaḥ
|
Acusativo |
प्रतीघातिनीम्
pratīghātinīm
|
प्रतीघातिन्यौ
pratīghātinyau
|
प्रतीघातिनीः
pratīghātinīḥ
|
Instrumental |
प्रतीघातिन्या
pratīghātinyā
|
प्रतीघातिनीभ्याम्
pratīghātinībhyām
|
प्रतीघातिनीभिः
pratīghātinībhiḥ
|
Dativo |
प्रतीघातिन्यै
pratīghātinyai
|
प्रतीघातिनीभ्याम्
pratīghātinībhyām
|
प्रतीघातिनीभ्यः
pratīghātinībhyaḥ
|
Ablativo |
प्रतीघातिन्याः
pratīghātinyāḥ
|
प्रतीघातिनीभ्याम्
pratīghātinībhyām
|
प्रतीघातिनीभ्यः
pratīghātinībhyaḥ
|
Genitivo |
प्रतीघातिन्याः
pratīghātinyāḥ
|
प्रतीघातिन्योः
pratīghātinyoḥ
|
प्रतीघातिनीनाम्
pratīghātinīnām
|
Locativo |
प्रतीघातिन्याम्
pratīghātinyām
|
प्रतीघातिन्योः
pratīghātinyoḥ
|
प्रतीघातिनीषु
pratīghātinīṣu
|