| Singular | Dual | Plural |
Nominativo |
प्रतीतिमान्
pratītimān
|
प्रतीतिमन्तौ
pratītimantau
|
प्रतीतिमन्तः
pratītimantaḥ
|
Vocativo |
प्रतीतिमन्
pratītiman
|
प्रतीतिमन्तौ
pratītimantau
|
प्रतीतिमन्तः
pratītimantaḥ
|
Acusativo |
प्रतीतिमन्तम्
pratītimantam
|
प्रतीतिमन्तौ
pratītimantau
|
प्रतीतिमतः
pratītimataḥ
|
Instrumental |
प्रतीतिमता
pratītimatā
|
प्रतीतिमद्भ्याम्
pratītimadbhyām
|
प्रतीतिमद्भिः
pratītimadbhiḥ
|
Dativo |
प्रतीतिमते
pratītimate
|
प्रतीतिमद्भ्याम्
pratītimadbhyām
|
प्रतीतिमद्भ्यः
pratītimadbhyaḥ
|
Ablativo |
प्रतीतिमतः
pratītimataḥ
|
प्रतीतिमद्भ्याम्
pratītimadbhyām
|
प्रतीतिमद्भ्यः
pratītimadbhyaḥ
|
Genitivo |
प्रतीतिमतः
pratītimataḥ
|
प्रतीतिमतोः
pratītimatoḥ
|
प्रतीतिमताम्
pratītimatām
|
Locativo |
प्रतीतिमति
pratītimati
|
प्रतीतिमतोः
pratītimatoḥ
|
प्रतीतिमत्सु
pratītimatsu
|