| Singular | Dual | Plural |
Nominativo |
प्रत्ययकारी
pratyayakārī
|
प्रत्ययकारिणौ
pratyayakāriṇau
|
प्रत्ययकारिणः
pratyayakāriṇaḥ
|
Vocativo |
प्रत्ययकारिन्
pratyayakārin
|
प्रत्ययकारिणौ
pratyayakāriṇau
|
प्रत्ययकारिणः
pratyayakāriṇaḥ
|
Acusativo |
प्रत्ययकारिणम्
pratyayakāriṇam
|
प्रत्ययकारिणौ
pratyayakāriṇau
|
प्रत्ययकारिणः
pratyayakāriṇaḥ
|
Instrumental |
प्रत्ययकारिणा
pratyayakāriṇā
|
प्रत्ययकारिभ्याम्
pratyayakāribhyām
|
प्रत्ययकारिभिः
pratyayakāribhiḥ
|
Dativo |
प्रत्ययकारिणे
pratyayakāriṇe
|
प्रत्ययकारिभ्याम्
pratyayakāribhyām
|
प्रत्ययकारिभ्यः
pratyayakāribhyaḥ
|
Ablativo |
प्रत्ययकारिणः
pratyayakāriṇaḥ
|
प्रत्ययकारिभ्याम्
pratyayakāribhyām
|
प्रत्ययकारिभ्यः
pratyayakāribhyaḥ
|
Genitivo |
प्रत्ययकारिणः
pratyayakāriṇaḥ
|
प्रत्ययकारिणोः
pratyayakāriṇoḥ
|
प्रत्ययकारिणम्
pratyayakāriṇam
|
Locativo |
प्रत्ययकारिणि
pratyayakāriṇi
|
प्रत्ययकारिणोः
pratyayakāriṇoḥ
|
प्रत्ययकारिषु
pratyayakāriṣu
|